A 208-10 Śāradātilaka
Manuscript culture infobox
Filmed in: A 208/10
Title: Śāradātilaka
Dimensions: 30.5 x 10 cm x 66 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1323
Remarks:
Reel No. A 208/10
Inventory No. 62305
Title Śāradātilakaṭīkā
Remarks
Author Gopālāśrama
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/1323
Manuscript Features
Excerpts
Beginning
…………………………..|||
…..ṇe sthitiḥ evaṃ svasti bhavanto vrūvanniti (!) ṛddhiṃ bhavanto vruvantiti (!) | paritoṣyati | anena vṛddhiṃ śārddhaṃ savinītān Iṣṭavātu vitṛna (!) śārddhakarmma vaidikamācane dituktaḥ (!) | dakṣIṇādibhiniśeṣaḥ viśed upaviśet | (fol. 52r1–2)
End
vrahmeti || vrahmākaḥ bhūmir svaḥ etād āsīnaḥ |
śāntir īkāraḥ vindu (!) tena klīmir ita |
kakāro vījaṃ īkāraḥ śaktiḥ || || tad uktaṃ ||
dakṣīṇāmūrttau, kartavye vījaśaktika iti ||
jagattrijayamohanam itye tena haṃsād iva sūcitaṃ ||
tad uktaṃ || haṃsārūḍho madanas trailokyakṣobhako bhaved āśu ||
dyuyute rañjanakṛtsyāj jīvanayutaḥ tathāyuṣe śaste…………||| (fol. 136v8–10)
Sub-colophon
|| iti śrīmatparamahamsaparivrājakācāryaśrīgopālāśramaviracitāyāṃ śāradāṭīkāyāṃ ṣoḍaśaḥ paṭalaḥ || || (fol. 132r2–3)
Microfilm Details
Reel No. A 208/10
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 31-03-2005